Saklarath Stotra Lyrics Jain Stotra सकलार्हत् स्तोत्र

Saklarath Stotra Lyrics Original Full In Hindi and English

Saklarath Stotra Lyrics Full In Hindi and English Original श्री सकलार्हत् स्तोत्र लिरिक्स इन हिंदी Jain Stotra सकलार्हत् प्रतिष्ठान मधिष्ठानं शिवश्रियः भूर्भुवः स्वस्त्रयीशान मार्हन्त्यं प्रणिदध्महे नामाकृति द्रव्य भावैः पुनतस्त्रि जगज्जनम् क्षेत्रे काले च सर्वस्मि न्नर्हतः समुपास्महे Khyatostapada Parvato Gajapadah Sammeta Sailabhidhah Sriman Raivatakah Prasiddha Mahima Satrunjayo Man apah Vaibharah Kanaka Calorbuda Girih Sricitrakutadaya Statra Srirsabhadayo Jinavarah Kurvantu Vo Mangalam.

List Of Saklarath Stotra Lyrics:

1. Saklarath Stotra Lyrics In English

2. Saklarath Stotra Lyrics In Hindi

1. Saklarath Stotra Lyrics In English

Saklarath Stotra Lyrics In English:

Sakalarhat-Pratisthana-Madhisthanam Sivasriyah.

Bhurbhuvah-Svastrayisana-Marhantyam Pranidadhmahe  …..1.

Namakrti-Dravya-Bhavaih, Punatastri-Jagajjanam.

Ksetre Kale Ca Sarvasmi-Nnarhatah Samupasmahe    …..2.

Adimam Prthivinatha-Madimam Nisparigraham.

Adimam Tirthanatham Ca, Rsabha-Svaminam Stumah   …..3.

Arhanta-Majitam Visva-Kamalakara-Bhaskaram.

Amlana-Kevaladarsa-Sankranta-Jagatam Stuve     …..4.

Visva Bhavya-Janarama-Kulya-Tulya Jayanti Tah.

Desana-Samaye Vacah, Srisambhava-Jagatpateh   …..5.

Anekanta-Matambhodhi-Samullasana-Candramah.

Dadyadamanda-Manandam, Bhagava-Nabhinandanah    …..6.

Dyusatkirita-Sanagro-Ttejitanghri-Nakhavalih.

Bhagavan Sumatisvami, Tanotva-Bhimatani Vah     ……7.

Padmaprabha-Prabhordeha-Bhasah Pusnantu Vah Sriyam.

Antarangari-Mathane, Kopatopadi-Varunah     …..8.

Srisuparsva-Jinendraya, Mahendra-Mahitanghraye.

Namascaturvarna-Sangha-Gaganabhoga-Bhasvate    …..9.

Candraprabha-Prabhoscandra-Marici-Nicayojjvala.

Murtirmurtta-Sitadhyana-Nirmiteva Sriyestu Vah    …..10.

Karamalakavadvisvam, Kalayan Kevala-Sriya.

Acintya-Mahatmya-Nidhih, Suvidhirbodhayestu Vah      ……11.

Sattvanam Paramananda-Kandodbheda-Navambudah.

Syadvadamrta-Nihsyandi, Sitalah Patu Vo Jinah     …..12.

Bhava-Rogartta-Jantuna-Magadankara-Darsanah.

Nihsreyasa-Sriramanah, Sreyamsah Sreyasestu Vah     ……13.

Visvopakaraki-Bhuta-Tirthakrtkarma-Nirmitih.

Surasura-Naraih Pujyo, Vasupujyah Punatu Vah    ……14.

Vimala-Svamino Vacah, Kataka-Ksoda-Sodarah.

Jayanti Trijagacceto-Jala-Nairmalya-Hetavah      ……15.

Svayambhu-Ramana-Sparddhi-Karunarasa-Varina.

Ananta-Jidanantam Vah, Prayacchatu Sukha-Sriyam     ……16.

Kalpadruma-Sadharmana-Mistapraptau Saririnam.

Caturdha Dharma-Destaram, Dharmanatha-Mupasmahe     ……17.

Sudhasodara-Vagjyotsna-Nirmalikrta-Dinmukhah.

Mrgalaksma Tamahsantyai, Santinatha-Jinostu Vah    ……18.

Srikunthunatho Bhagavan, Sanatho-Tisayarddhibhih.

Surasura-Nrnathana-Mekanathostu Vah Sriye    ……19.

Aranathastu Bhagavan-Scaturthara-Nabhoravih.

Caturtha-Purusartha-Srivilasam Vitanotu Vah    …….20.

Full Saklarath Stotra | Jain Stotra

Surasura-Naradhisa-Mayura-Nava-Varidam.

Karmadrunmulane Hasti-Mallam Malli-Mabhistumah    ……21.

Jaganmaha-Mohanidra-Pratyusa-Samayopamam.

Munisuvrata-Nathasya, Desana-Vacanam Stumah    ……22.

Luthanto Namatam Murdhni, Nirmalikara-Karanam.

Variplava Iva Nameh, Pantu Pada-Nakhamsavah    …….. .23.

Yaduvamsa-Samudrenduh, Karmakaksa-Hutasanah.

Arista-Nemi-Rbhagavan, Bhuyadvo-Rista-Nasanah    ……..24.

Kamathe Dharanendre Ca, Svocitam Karma Kurvati.

Prabhustulya-Manovrttih, Parsvanathah Sriyestu Vah    ……25.

Srimate Viranathaya, Sanathayadbhuta-Sriya.

Mahananda-Saroraja-Maralayarhate Namah     …… .26.

Krtaparadhepi Jane, Krpa-Manthara-Tarayoh.

Isad-Baspardrayorbhadram, Srivira-Jina-Netrayoh      …. .27.

Jayati-Vijitanya-Tejah, Surasuradhisa-Sevitah Sriman.

Vimalastrasa-Virahita-Stribhuvana-Cudamanirbhagavan    …. .28.

Virah Sarva-Surasurendra-Mahito, Viram Budhah Samsritah;

Virenabhihatah Svakarma-Nicayo, Viraya Nityam Namah.

Virattirthamidam Pravrttamatulam, Virasya Ghoram Tapo;

Vire Sri-Dhrti-Kirti-Kanti-Nicayah, Sri Vira! Bhadram Disa   ……29.

Avanitala-Gatanam Krtrima-Krtrimanam;

Varabhavana-Gatanam Divya-Vaimanikanam.

Iha Manuja-Krtanam, Deva-Rajarcitanam;

Jinavara-Bhavananam Bhavatoham Namami   ……30.

Sarvesam Vedhasamadya-Madimam Paramesthinam.

Devadhidevam Sarvajnam, Sriviram Pranidadhmahe  ……31.

Devoneka-Bhavarji-Torjita-Maha-Papa-Pradipanalo;

Devah Siddhi-Vadhu-Visala-Hrdaya-Lankara-Haropamah.

Devostadasa-Dosa-Sindhura-Ghata-Nirbheda-Pancanano;

Bhavyanam Vidadhatu Vanchita-Phalam Srivitarago Jinah  ….32.

Khyatostapada-Parvato Gajapadah Sammeta-Sailabhidhah;

Sriman Raivatakah Prasiddha-Mahima Satrunjayo Man·apah.

Vaibharah Kanaka-Calorbuda-Girih Sricitrakutadaya-

Statra Srirsabhadayo Jinavarah Kurvantu Vo Mangalam   …..33.

2. Saklarath Stotra Lyrics In Hindi

Saklarath Stotra Lyrics In Hindi:

सकलार्हत्-प्रतिष्ठान-मधिष्ठानं शिवश्रियः.

भूर्भुवः-स्वस्त्रयीशान-मार्हन्त्यं प्रणिदध्महे   …..1


नामाकृति-द्रव्य-भावैः, पुनतस्त्रि-जगज्जनम्.

क्षेत्रे काले च सर्वस्मि-न्नर्हतः समुपास्महे    …..2.


आदिमं पृथिवीनाथ-मादिमं निष्परिग्रहम्.

आदिमं तीर्थनाथं च, ऋषभ-स्वामिनं स्तुमः   …..3.


अर्हन्त-मजितं विश्व-कमलाकर-भास्करम्.

अम्लान-केवलादर्श-संक्रान्त-जगतं स्तुवे   …..4.


विश्व भव्य-जनाराम-कुल्या-तुल्या जयन्ति ताः.

देशना-समये वाचः, श्रीसंभव-जगत्पतेः   …..5.


अनेकान्त-मताम्भोधि-समुल्लासन-चन्द्रमाः.

दद्यादमन्द-मानन्दं, भगवा-नभिनन्दनः   …..6.


द्युसत्किरीट-शाणाग्रो-त्तेजिताङ्घ्रि-नखावलिः.

भगवान् सुमतिस्वामी, तनोत्व-भिमतानि वः   …..7.


पद्मप्रभ-प्रभोर्देह-भासः पुष्णन्तु वः श्रियम्.

अन्तरङ्गारि-मथने, कोपाटोपादि-वारुणाः    …..8.


श्रीसुपार्श्व-जिनेन्द्राय, महेन्द्र-महिताङ्घ्रये.

नमश्चतुर्वर्ण-सङ्घ-गगनाभोग-भास्वते   …..9.


चन्द्रप्रभ-प्रभोश्चन्द्र-मरीचि-निचयोज्ज्वला.

मूर्तिर्मूर्त्त-सितध्यान-निर्मितेव श्रियेस्तु वः   …..10.


करामलकवद्विश्वं, कलयन् केवल-श्रिया.

अचिन्त्य-माहात्म्य-निधिः, सुविधिर्बोधयेस्तु वः   …..11.


सत्त्वानां परमानंद-कन्दोद्भेद-नवाम्बुदः.

स्याद्वादामृत-निःस्यन्दी, शीतलः पातु वो जिनः   …..12.


भव-रोगार्त्त-जन्तूना-मगदंकार-दर्शनः.

निःश्रेयस-श्रीरमणः, श्रेयांसः श्रेयसेस्तु वः   …..13.


विश्वोपकारकी-भूत-तीर्थकृत्कर्म-निर्मितिः.

सुरासुर-नरैः पूज्यो, वासुपूज्यः पुनातु वः   …..14.


विमल-स्वामिनो वाचः, कतक-क्षोद-सोदराः.

जयन्ति त्रिजगच्चेतो-जल-नैर्मल्य-हेतवः   …..15.

Full Saklarath Stotra | Jain Stotra

स्वयम्भू-रमण-स्पर्द्धि-करुणारस-वारिणा.

अनन्त-जिदनन्तां वः, प्रयच्छतु सुख-श्रियम्   …..16.


कल्पद्रुम-सधर्माण-मिष्टप्राप्तौ शरीरिणाम्.

चतुर्धा धर्म-देष्टारं, धर्मनाथ-मुपास्महे   …..17.


सुधासोदर-वाग्ज्योत्स्ना-निर्मलीकृत-दिङ्मुखः.

मृगलक्ष्मा तमःशान्त्यै, शान्तिनाथ-जिनोस्तु वः   …..18.


श्रीकुन्थुनाथो भगवान्, सनाथो-तिशयर्द्धिभिः.

सुरासुर-नृनाथाना-मेकनाथोस्तु वः श्रिये   …..19.


अरनाथस्तु भगवाँ-श्चतुर्थार-नभोरविः.

चतुर्थ-पुरुषार्थ-श्रीविलासं वितनोतु वः   …..20.


सुरासुर-नराधीश-मयूर-नव-वारिदम्.

कर्मद्रून्मूलने हस्ति-मल्लं मल्लि-मभिष्टुमः   …..21.


जगन्महा-मोहनिद्रा-प्रत्यूष-समयोपमम्.

मुनिसुव्रत-नाथस्य, देशना-वचनं स्तुमः   …..22.


लुठन्तो नमतां मूर्ध्नि, निर्मलीकार-कारणम्.

वारिप्लवा इव नमेः, पान्तु पाद-नखांशवः   …..23.


यदुवंश-समुद्रेन्दुः, कर्मकक्ष-हुताशनः.

अरिष्ट-नेमि-र्भगवान्, भूयाद्वो-रिष्ट-नाशनः   …..24.


कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति.

प्रभुस्तुल्य-मनोवृत्तिः, पार्श्वनाथः श्रियेस्तु वः   …..25.


श्रीमते वीरनाथाय, सनाथायाद्भुत-श्रिया.

महानन्द-सरोराज-मरालायार्हते नमः   …..26.


कृतापराधेपि जने, कृपा-मन्थर-तारयोः.

ईषद्-बाष्पार्द्रयोर्भद्रं, श्रीवीर-जिन-नेत्रयोः   …..27.


जयति-विजितान्य-तेजाः, सुरासुराधीश-सेवितः श्रीमान्.

विमलस्त्रास-विरहित-स्त्रिभुवन-चूडामणिर्भगवान्   …..28.


वीरः सर्व-सुरासुरेन्द्र-महितो, वीरं बुधाः संश्रिताः;

वीरेणाभिहतः स्वकर्म-निचयो, वीराय नित्यं नमः.

वीरात्तीर्थमिदं प्रवृत्तमतुलं, वीरस्य घोरं तपो;

वीरे श्री-धृति-कीर्ति-कान्ति-निचयः, श्री वीर! भद्रं दिश   …..29.


अवनितल-गतानां कृत्रिमा-कृत्रिमाणां;

वरभवन-गतानां दिव्य-वैमानिकानाम्.

इह मनुज-कृतानां, देव-राजार्चितानां;

जिनवर-भवनानां भावतोहं नमामि   ……30.


सर्वेषां वेधसामाद्य-मादिमं परमेष्ठिनाम्.

देवाधिदेवं सर्वज्ञं, श्रीवीरं प्रणिदध्महे    …..31.


देवोनेक-भवार्जि-तोर्जित-महा-पाप-प्रदीपानलो;

देवः सिद्धि-वधू-विशाल-हृदया-लङ्कार-हारोपमः.

देवोष्टादश-दोष-सिन्धुर-घटा-निर्भेद-पञ्चाननो;

भव्यानां विदधातु वांछित-फलं श्रीवीतरागो जिनः   …..32.


ख्यातोष्टापद-पर्वतो गजपदः सम्मेत-शैलाभिधः;

श्रीमान् रैवतकः प्रसिद्ध-महिमा शत्रुञ्जयो मण्डपः.

वैभारः कनका-चलोर्बुद-गिरिः श्रीचित्रकूटादय-

स्तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम्    …..33.

Saklarath Stotra Lyrics | Jain Stotra Lyrics

Leave a Comment