Iskcon Mangla Aarti Lyrics In Hindi

Iskcon mangla aarti lyrics in hindi | इस्कॉन मंगला आरती लिरिक्स

Original Full Iskcon mangla aarti lyrics in hindi and english samsara davanala lidha loka संसार-दावानल-लीढ-लोका लिरिक्स इन हिंदी Samsara davanala lidha loka Tranaya karunya-ghanaghanatvam Praptasya kalyana-gunarnavasya Vande guroh sri-caranaravindam श्रीमद्-गुरोर् अष्टकम् एतद् उच्चैर् ब्राह्मे मुहूर्ते पठति प्रयत्नात्

 

Details Of Iskcon | Mangla aarti lyrics in hindi

पूरा नाम – अंतर्राष्ट्रीय कृष्णभावनामृत संघ (इस्कॉन)

संस्थापक – आचार्य भक्तिवेदान्त स्वामी प्रभुपाद

स्थापना – 13 जुलाई 1966

  • आरती का समय –

सुबह 7.00 बजे मंगला आरती

दोपहर 12.30 बजे मध्याहन आरती

शाम 7.00 बजे संध्या आरती

  • चार नियामक सिद्धांत (चार स्तम्भ – तप, शौच, दया, सत्य) –

दीक्षा के दौरान, इस्कॉन के भक्त चार बुनियादी नियमों का पालन करते हैं।

तप : किसी भी प्रकार का नशा नहीं (शराब, सिगरेट या किसी अन्य दवा)।

शौच : अवैध स्त्री/पुरुष गमन (सेक्स) नहीं।

दया : माँसाहार/ अभक्ष्य भक्षण नहीं (लैक्टो शाकाहारी भोजन कृष्ण प्रसाद के रूप में लिया जाता है)।

सत्य : जुआ नहीं (जुए से बचना चाहिए)।

 

 Iskcon mangla aarti Video

इस्कॉन मंगला आरती लिरिक्स इन हिंदी | Iskcon mangla aarti lyrics

संसार-दावानल-लीढ-लोका

त्राणाय कारुण्य-घनाघनत्वम्

प्राप्तस्य कल्याण-गुणार्णवस्य

वन्दे गुरोः श्री-चरणारविन्दम्

 

samsara-davanala-lidha-loka

tranaya karunya-ghanaghanatvam

praptasya kalyana-gunarnavasya

vande guroh sri-caranaravindam

 

महाप्रभोः कीर्तन-नृत्य-गीत-

वादित्र-माद्यन-मनसो रसेन

रोमाञ्च-कम्पाश्रु-तरङ्ग-भाजो

वन्दे गुरोः श्री-चरणारविन्दम्

 

mahaprabhoh kirtana-nritya-gita

vaditra-madyan-manaso rasena

romanca -kampasru-taranga-bhajo

vande guroh sri-caranaravindam

श्री-विग्रहाराधन-नित्य-नाना-

शृङ्गार-तन्-मन्दिर-मार्जनादौ

युक्तस्य भक्तांश् च नियुञ्जतोऽपि

वन्दे गुरोः श्री-चरणारविन्दम्

 

sri-vigraharadhana-nitya-nana

sringara-tan-mandira-marjanadau

yuktasya bhaktams ca niyunjato ’pi

vande guroh sri-caranaravindam

 

चतुर्-विध-श्री-भगवत्-प्रसाद-

स्वाद्व्-अन्न-तृप्तान् हरि-भक्त-सङ्घान्

कृत्वैव तृप्तिं भजतः सदैव

वन्दे गुरोः श्री-चरणारविन्दम्

 

catur-vidha-sri-bhagavat-prasada

svadv-anna-triptan hari-bhakta-sanghan

kritvaiva triptim bhajatah sadaiva

vande guroh sri-caranaravindam

 

 

श्री-राधिका-माधवयोर्-अपार-

माधुर्य-लीला गुण-रूप-नाम्नाम्

प्रति-क्षणास्वादन-लोलुपस्य

वन्दे गुरोः श्री-चरणारविन्दम्

 

sri-radhika-madhavayor apara

madhurya-lila guna-rupa-namnam

prati-kshanasvadana-lolupasya

vande guroh sri-caranaravindam

 



निकुञ्ज-यूनो रति-केलि-सिद्ध्यै

या यालिभिर् युक्तिर् अपेक्षणीया

तत्राति-दाक्ष्याद् अति-वल्लभस्य

वन्दे गुरोः श्री-चरणारविन्दम्

 

nikunja-yuno rati-keli-siddhyai

ya yalibhir yuktir apekshaniya

tatrati-dakshyad ati-vallabhasya

vande guroh sri-caranaravindam

 

साक्षाद् धरित्वेन समस्त-शास्त्रैर्

उक्तस् तथा भाव्यत एव सद्भिः

किन्तु प्रभोर् यः प्रिय एव तस्य

वन्दे गुरोः श्री-चरणारविन्दम्

 

sakshad-dharitvena samasta-sastrair

uktas tatha bhavyata eva sadbhih

kintu prabhor yah priya eva tasya

vande guroh sri-caranaravindam

 

यस्य प्रसादाद् भगवत्-प्रसादो

यस्याप्रसादान् न गतिः कुतोऽपि

ध्यायन् स्तुवंस् तस्य यशस् त्रि-सन्ध्यं

वन्दे गुरोः श्री-चरणारविन्दम्

 

sakshad-dharitvena samasta-sastrair

uktas tatha bhavyata eva sadbhih

kintu prabhor yah priya eva tasya

vande guroh sri-caranaravindam

 

श्रीमद्-गुरोर् अष्टकम् एतद् उच्चैर्

ब्राह्मे मुहूर्ते पठति प्रयत्नात्

यस् तेन वृन्दावन-नाथ साक्षात्

सेवैव लभ्या जुषणोऽन्त एव

 

yasya prasadad bhagavat-prasado

yasyaprasadan na gatih kuto ’pi

dhyayan stuvams tasya yasas tri-sandhyam

vande guroh sri-caranaravindam

Iskcon mangla aarti lyrics in english | इस्कॉन मंगला आरती लिरिक्स

samsara-davanala-lidha-loka

tranaya karunya-ghanaghanatvam

praptasya kalyana-gunarnavasya

vande guroh sri-caranaravindam

 

mahaprabhoh kirtana-nritya-gita

vaditra-madyan-manaso rasena

romanca -kampasru-taranga-bhajo

vande guroh sri-caranaravindam



sri-vigraharadhana-nitya-nana

sringara-tan-mandira-marjanadau

yuktasya bhaktams ca niyunjato ’pi

vande guroh sri-caranaravindam

 

catur-vidha-sri-bhagavat-prasada

svadv-anna-triptan hari-bhakta-sanghan

kritvaiva triptim bhajatah sadaiva

vande guroh sri-caranaravindam

 

sri-radhika-madhavayor apara

madhurya-lila guna-rupa-namnam

prati-kshanasvadana-lolupasya

vande guroh sri-caranaravindam

 

nikunja-yuno rati-keli-siddhyai

ya yalibhir yuktir apekshaniya

tatrati-dakshyad ati-vallabhasya

vande guroh sri-caranaravindam

 

sakshad-dharitvena samasta-sastrair

uktas tatha bhavyata eva sadbhih

kintu prabhor yah priya eva tasya

vande guroh sri-caranaravindam

 

yasya prasadad bhagavat-prasado

yasyaprasadan na gatih kuto ’pi

dhyayan stuvams tasya yasas tri-sandhyam

vande guroh sri-caranaravindam

Iskcon mangla aarti lyrics in hindi | इस्कॉन मंगला आरती लिरिक्स इन हिंदी

Leave a Comment